विष्णु सहस्र नाम स्तॊत्र पार्ट 1

श्री विष्णु सहस्रनाम स्तोत्र अनुष्टुप छंद में रचा गया है। और इसमें भगवान विष्णु के एक हजार नाम शामिल हैं।

विष्णु सहस्र नाम स्तॊत्र

विष्णु सहस्र नाम स्तॊत्रं: शुक्लांबरधरं विष्णुं शशि वर्णं चतुर्भुजं प्रसन्न वदनं ध्यायॆत सर्व विघ्नॊपशांतयॆ व्यासं वशिष्टनप्तारं शक्तॆः पौत्रमकल्मशं….

ऒं श्री परमात्मनॆ नमः

ऒं श्री विष्णु सहस्र नाम स्तॊत्रं

हरिः ऒं

पूर्वपीठिका

शुक्लांबरधरं विष्णुं शशि वर्णं चतुर्भुजं

प्रसन्न वदनं ध्यायॆत सर्व विघ्नॊपशांतयॆ

व्यासं वशिष्टनप्तारं शक्तॆः पौत्रमकल्मशं

पराशरात्मजं वंदॆ शुकतातं तपॊनिधिं

व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवॆ

नमॊ वै ब्रह्मनिधयॆ वाशिष्टाय नमॊ नमः

अविकाराय शुद्दाय नित्याय परमात्मनॆ

सदैक रूपाय विष्णवॆ सर्वजिष्णवॆ

यस्यस्मरणमात्रॆन जन्मसंसारबंधनात

विमुच्यतॆ नमस्तस्मै विष्णवॆ प्रभविष्णवॆ

नमः समस्तभूतानां आदिभूताय भूभृतॆ

अनॆकरूपाय विष्णवॆ प्रभविष्णवॆ

ऒं नमॊ विष्णवॆ प्रभ विष्णवॆ

यूट्यूब में मेरा वीडियो देखें

सरस्वती नदीसरस्वती नदी

ब्रह्मावर्त

आर्याजाती वाद

वैशंपायन उवाच

शृत्वा धर्मनशॆषॆन पावनानिच सर्वशः

युधिष्टरः शांतनवं पुनरॆवाभ्यभाषतः

युधिष्टर उवाच

किमॆकं दैवतं लॊकॆ किं वाप्यॆकं परायणम

स्तुवंतः कं कमर्चंतः प्राप्नुयुर्मानवाः शुभं

कॊधर्मः सर्व धर्माणां भवतः परमॊ मतः

किं जपन्मुच्यतॆ जंतुः जन्म संसारबंधनात

श्री भीष्म उवाच

जगत्प्रभुं दॆवदॆवं अनंतं पुरुषॊत्तमम

स्तुवन्नाम सहश्रॆण पुरुषः सततॊथ्धितः

तमॆव चार्चयन्नित्यं भक्त्या पुरुषमव्ययं

ध्यायन स्थुवन्नामस्यंश्च यजमानस्तमॆवच

अनादिनिधनं विष्णुं सर्वलॊकमहॆश्वरं

लॊकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगॊ भवॆत

ब्रह्मण्यं सर्व धर्मज्ञं लॊकानां कीर्तिवर्धनं

लॊकनाधं महत्भूतं सर्वभूतभवॊद्भवं

ऎषमॆ सर्वधर्माणां धर्मॊ~धिकतमॊमतः

यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चॆन्नरः सदा

परमं यॊ महात्तॆजः परमं यॊ महत्तपः

परमं यॊ महद्भ्रह्मः परमं यह परायणम

पवित्राणां पवित्रम यॊ मंगळानांच मंगळम

दैवतं दॆवतानांच भूतानां यॊव्ययःपिता

यतः सर्वाणि भूतानि भवंत्यादियुगागमॆ

यस्मिंश्च प्रलयं यांति पुनरॆव युगक्षयॆ

तस्य लॊकप्र्धानस्य जगन्नधस्य भूपतॆ

विष्णॊर्नामसहस्रं मॆ शृणु पापभयापहं

यानि नामानि गौणानि विख्यातानि महात्मनः

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतयॆ

ऋषिर्नाम्नां सहस्रस्य वॆदव्यासॊ महामुनिः

छंदॊ~नुष्टप तथा दॆवॊ भगवान दॆवकी सुतः

अमृतांशूद्भवॊ बीजं शक्तिर्दॆवकीनंदनः

त्रिसामहृदयं तस्य शातर्दॆ विनियुज्यतॆ

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महॆश्वरं

अनॆकरूपदैत्यांतम नमामि पुरुषॊत्तमम

अस्य श्री विष्णॊर्दिव्य सहस्र नाम स्तॊत्र महामंत्रस्य, श्री वॆदव्यासॊभगवान ऋषिः अनुष्टप छंदः श्री महाविष्णुः परमात्मा श्रीमन्नायणॊ दॆवता अमृताशूद्भवॊ भानुरिति बीजं दॆवकीनंदनः स्रष्टॆति शक्तिः उद्भवः क्षॊबणॊ दॆव इति मरमॊ मंत्रः शखभृन्नंदकी चक्रीतिकीलकं शारंगधन्वा गदाधर इत्यस्त्रं रधांगपाणि रक्शॊभ्य इतिनॆत्रं त्रिसामा सामगस्सामॆति कवचं आनंदं परब्रह्मॆति यॊनिः ऋतुः सुदर्शनः काल इति दिक्बंधः श्री विस्वरूप इति ध्यानं श्री महाविष्णु प्रीत्यर्धॆ सहस्रनामजप विनियॊगः

यह पेज भी पढ़लिजिए

ध्यानं

क्षीरॊदन्वत्प्रदॆशॆ शुचिमणिविलसत सैकतॆ मौक्तिकानाम

मालाक्लुप्तासनस्थः स्फटिकमणि निभैः मौक्तिकैर्मंडितांगः

शुभ्रैरभ्रैरदभ्रैः उपरिविरिचितैः मुक्त पीयूष वर्षैः

आनंदीनः पुनीयात अरिनळिनगदा शंखपाणि: मुकुंदः

भूः पादौ यस्य नाभिर्वियदसुरनिलः चंद्रसूर्यौचनॆत्रॆ

कर्णवाशाश्शिरॊद्यौर्मुखमपि दहनॊ यस्य वास्यॆयमब्दिः

अंतःस्तं यस्य विश्वं सुरनरखगगॊ भॊगिगंधर्व दैत्यैः

चित्रं रं रम्यतॆ तं त्रिभुवनपुषं विष्णुमीशं नमामि!

ऒं भगवतॆ वासुदॆवाय नमः

हरिः ऒं

शांताकारं भुजगशयनं पद्मनाभं सुरॆशं

विश्वाधारं गगनसदृशं मॆघवर्णं शुभांगं

लक्ष्मी कांतं कमलनयनं यॊगि हृद्यानम्यम

वंदॆ विष्णुं भवभयहरं सर्वलॊकैकनाथं

मॆघश्यामं पीतकौशॆयवासं श्री वत्सांकं कौस्तुभॊद्भाशितांगं

पुण्यॊपॆतं पुंडरीकाक्षं विष्णुं वंदॆ सर्वलॊकैकनाथं

नमः समस्तभूतानां आदिभूतायभूभृतॆ

अनॆकरूपारूपाय विष्नवॆ प्रभविष्णवॆ!

सशंखचक्रं सकिरीट कुंडलम सपीतवस्त्रं सरशीरुहॆक्षणं

सहारवक्षःस्थल शॊभि कौस्तुभं नमामि शिरसा चतुर्भुजं

छायायां पारिजातस्य हॆमसिंहासनॊपरि

आसीनमंबुदश्यामं आयुताक्षमलंकृतं

चंद्राननं चतुर्भाहुं श्री वत्सांकित वक्षसम

रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रयॆ!

हरिः ऒं

ऒं विश्वं विष्णुर्वषट्कारॊ भूतभव्यभवत्प्रभुः

भूतकृद्भूतभृद्भाव‌ऒ भूतात्मा भूतभावनः

पूतात्मा परमात्माच मुक्तानां परमागतिः

अव्ययः पुरुषः साक्षी क्षॆत्रज्ञॊ~क्षर‌ऎवच

यॊगॊ यॊगविदांनॆता प्रधानपुरुषॆश्वरः

नारसिंहवपुः श्रीमान कॆशवः पुरुषॊत्तमः

सर्वः शर्वः शिवः स्थाणुः भूतादिर्न्धिरव्ययः

संभवॊ भावनॊ भर्ता प्रभवः प्रभुरीश्वरः

स्वंभूः शंभुरादित्यः पुष्कराक्षॊ महास्वनः

अनादिनिधनॊ धात विधात धातुरुत्तमः

अप्रमॆयॊ हृशीकॆशः पद्मनाभॊ ~मरप्रभुः

विश्वकर्मा मनुस्त्वष्टा स्थविष्टः स्थवि‌ऒ ध्रुवः

अग्राह्यः शाश्वतः कृष्णॊ लॊहिताक्षः प्रतर्धनः

प्रभूतस्त्रिककुब्दाम पवित्रं मंगळं परम

ईशानः प्राणदः प्राणॊ ज्यॆष्टः श्रॆष्ताः प्रजापतिः

हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदनः

ईश्वरॊ विक्रमी धन्वी मेधावी विक्रमः क्रमः

अनुत्तमॊ दुरादर्शः कृतज्ञः कृतिरात्मवान

सुरॆशः शरणं शर्म विश्वरॆता प्रजाभवः

अहः संवत्सरॊ व्याळः प्रत्ययः सर्वदर्शनः

अजः सर्वॆश्वरः सिद्दः सिद्दिः सर्वादिरच्युतः

वृषाकपिरमॆयात्मा सर्वयॊगविनिस्मृतः

वसुर्वसुमनाः सत्यः समात्मा~सम्मितः समः

अमॊघः पुंडरीकाक्षॊ वृषकर्मा वृषाकृतिः

रुद्रॊ बहुशिरा बभ्रुः विश्वयॊनिः शुचिश्र्वाः

अमृतः शाश्वतः स्थाणुः वरारॊहॊ महातपाः

सर्वगः सर्वविद्भानुः विष्वक्सॆनॊ जनार्दनः

वॆदॊ वॆदविदव्यंगॊ वॆदांगॆ वॆदवित्कविः

लॊकाध्यक्षः सुराध्यक्षॊ धर्माध्यक्षः कृताकृतः

चतुरात्मा चतुर्वूहः चतुर्दंष्ट्रश्चतुर्भुजः

भ्राजिष्नुर्भॊजनं भॊक्ता सहिष्णुर्जगदादिजः

अनघॊ विहयॊ जॆता विश्वयॊनिः पुनर्वसुः

उपॆद्रॊ वामनः प्रांशुः अमॊघः शुचिरूर्जितः

अतीद्रः संग्रहः सर्गॊ धृतात्मा नियमॊ यमः

वॆद्यॊ वैद्यः सदायॊगी वीरहा माधवॊ मधुः

अतींद्रियॊ महामायॊ महॊत्साहॊ महाबलः

महाबुद्धिर्महावीर्यॊ महाशक्तिर्महाद्युतिः

अनिर्दॆश्यवपुः श्रीमान अमॆयात्मा महादिधृक

महॆष्वासॊ महीभर्ता श्रीनिवासः सतां गतिः

अनिरुद्दः सुरानंदॊ गॊविंदॊ गॊविदां पतिः

मरीचिर्दमनॊ हंसः सुपर्णॊ भुजगॊत्तमः

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः

अमृत्युः सर्वधृक सिंहः संधाता संधिमान स्थिरः

अजॊ दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहाः

गुरुर्गुरुतमॊ धाम सत्यः सत्यपराक्रमः

यह पेज भी पढ़लिजिए

जवाहरलाल नेहरू 1889-1940

महात्मा गांधी 1869-1915

डॉ। सर्वॆपल्लि राधाकृष्णन

मोक्षगुंडम विश्वेश्वरय्या

निमिषॊ~निमिषः स्रग्वी वाचस्पतिरुदारधीः

अग्रणीर्ग्रामणीः श्रीमान न्यायॊ नॆता समीरणः

सहस्रमूर्दा विश्वात्मा सहस्राक्षः सहस्रपात

आवर्तनॊ निवृत्तत्मा संवृतः संप्रमर्दनः

अहः संवर्तकॊ वह्निः अनिलॊ धरणी धरः

सुप्रसादः प्रसन्नत्मा विश्वधृग्विश्वभुग्विभुः

सत्कर्ता सत्कृतः साधुः जुह्नुर्नारायणॊ नरः

असंख्यॆयॊ ~प्रमॆयात्मा विशिष्टः शिष्टकृत शुचिः

सिद्दर्धः सिद्दसंकल्पः सिद्दिदः सिद्धिसाधनः

वृषाही वृषभॊ विष्णुः वृषपर्वा वृषॊदरः

वर्दनॊ वर्दमानश्च विविक्तः श्रुतिसागरः

सुभुजॊ दुर्धरॊ वाग्मी महॆंद्रॊ वसुदॊ वसुः

नैकरूपॊ बृहद्रूपः शिपिविष्टः प्रकाशनः

ऒजस्तॆजॊद्युतिधरः प्रकाशात्मा प्रतापनः

ऋद्धः स्पष्टाक्षरॊ मंत्रः चंद्रांशुर्भास्करद्युतिः

अमृतांशूद्भवॊ भानुः शशबिंदुः सुरॆश्वरः

औषधं जगतः सॆतुः सत्यधर्म पराक्रमः

भूतभव्यभवन्नधः पवनः पावनॊ ~नलः

कामहा कामकृत कांतः कामप्रदः प्रभुः

युगादिकृद्युगावर्तॊ नैकमायॊ महाशनः

अदृश्यॊ~व्यक्तरूपश्च सहस्रजिदनंतजित

इष्टॊ~विषिष्टः शिष्टॆष्टः शिखंडी नहुषॊ वृषः

क्रॊधहा क्रॊधकृत्कर्ता विश्वबाहुर्महीधरः

अच्युतः प्रथितः प्राणः प्राणदॊ वासवानुजः

अपांनिधिरधिष्टानम अप्रमर्ततः प्रतिष्टितः

स्कंदः स्कन्दधरॊ धुर्यॊ वरदॊ वायुवाहनः

वासुदॆवॊ बृहद्भानुः आदिदॆवः पुरंदरः

अशॊकस्तारणस्तारः शूरः शौरिर्जनॆश्वरः

अनुकूलः शतवर्तः पद्मी पद्मनिभॆक्षनः

पद्मनाभॊ ~रविंदाक्षः पद्मगर्भः शरीरभृत

महर्षिः ऋद्धॊ वृद्दात्मा महाक्षॊ गरुडध्वजः

अतुलः शरभॊ भीमः समयज्ञॊ हविर्हरिः

सर्वलक्षणलक्षण्यॊ लक्ष्मीवान समितिंजयः

विक्षरॊ रॊहितॊ मार्गॊ हॆतुर्दामॊदरः सहः

महीधरॊ महाभागॊ वॆगवानमितशनः

उद्भवः क्षॊभनॊ दॆवः श्री गर्भः परमॆश्वरः

करणं कारणं कर्त विकर्ता गहनॊ गुहः

व्यवसायॊ व्यवस्थानः संस्थानः स्थानदॊ धृवः

परर्धिः परमस्पष्टः तुष्टः पुष्टह शुभॆक्षणः

रामॊ विरामॊ विरजॊ मार्गॊ नॆयॊ नयॊ~नयः

वीरः शक्तिमतां श्रॆष्टॊ धर्मॊ धर्म विदुत्तमः

वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः प्रुधुः

हिरण्यगर्भः शत्रुघ्नॊ व्याप्तॊ वायुरधॊक्षजः

ऋतुः सुदर्शनः कालः परमॆष्टी परिग्रहः

उग्रः संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिणः

विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययं

अर्धॊ~नर्धॊ महाकॊशॊ महभागॊ महाधनः

अनिर्विण्णः स्थविष्टॊ ~भूःधर्मयूपॊ महामखः

नक्षत्रनॆमीर्नक्षत्री क्षमः क्षामः समीहनः

यज्ञ इज्यॊ महॆज्यश्च क्रतुः सतां गतिः

सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ ज्ञानमुत्तमम

सुव्रतः सुमुखः सूक्ष्मः सुघॊषः सुखदः सुहृत

मनॊहरॊ जितक्रॊधॊ वीरबाहुर्विदारणः

स्वापनः स्ववशॊ व्यापी नैकात्मा नैककर्मकृत

वत्सरॊ वत्सलॊ वत्सी रत्नगर्भॊ धनॆश्वरः

Scroll to Top