बाला मुकुंदाष्टकम

बाला मुकुंदष्टकम बाल श्री कृष्ण की स्तुति में रचा गया है। सूक्त में आठ श्लोक हैं इसलिए इसे अष्टकम कहा जाता है।

बाला मुकुंदाष्टकम

करारविंदॆन पदारविंदं मुखारविंदॆ विनिवॆशयंतम
वटस्य पत्रस्य पुटॆ शयानं बालं मुकुंदं मनसा स्मरामि    

संहृत्य लॊकान्वटपत्रमध्यॆ शयानमाद्यंतविहीनरूपम  
सर्वॆश्वरं सर्वहितावतारं बालं मुकुंदं मनसा स्मरामि     

इंदीवरश्यामलकॊमलांगं इंद्रादिदॆवार्चितपादपद्मम  
संतानकल्पद्रुममाश्रितानां बालं मुकुंदं मनसा स्मरामि    
लंबालकं लंबितहारयष्टिं शृंगारलीलांकितदंतपंक्तिम 
बिंबाधरं चारुविशालनॆत्रं बालं मुकुंदं मनसा स्मरामि    

शिक्यॆ निधायाद्यपयॊदधीनि बहिर्गतायां व्रजनायिकायाम  
भुक्त्वा यथॆष्टं कपटॆन सुप्तं बालं मुकुंदं मनसा स्मरामि  

कलिंदजांतस्थितकालियस्य फणाग्ररंगॆनटनप्रियंतम  
तत्पुच्छहस्तं शरदिंदुवक्त्रं बालं मुकुंदं मनसा स्मरामि 

उलूखलॆ बद्धमुदारशौर्यं उत्तुंगयुग्मार्जुन भंगलीलम  
उत्फुल्लपद्मायत चारुनॆत्रं बालं मुकुंदं मनसा स्मरामि   

आलॊक्य मातुर्मुखमादरॆण स्तन्यं पिबंतं सरसीरुहाक्षम 
सच्चिन्मयं दॆवमनंतरूपं बालं मुकुंदं मनसा स्मरामि   

Scroll to Top