Purusha Sukta

Purusha sukta is actually narrates the creation of the mankind and the universe. And it is interesting to know that the Primordil God Braham was offered as Sacrifice in the Yajna and He springs up from the Altar again. There is controversy about depiction of Sudras as feet of Viswa Purusha. Feet are considered as less sacred when compared to other parts of a human body in Hindu thought. But it should be noted that all the body of a Human being is carried by feet and his mobility is determined by his feet. That is the importance given to Sudra in the society in the Hindu lore.

Purusha Sukta

OM sahasra SIr ShA  puruShaH, sahasrAkShaH sahasrapAt, sa BUmiM viSvatOvRutvA, atyatiShThaddaSAMgulaM, puruSha evEda  gM sarvaM, yadBUtaM yacca BavyaM, utAmRutatvasyESAnaH, yadannEnAtirOhati, EtAvAnasya mahimA, atO jyAyAg Sca pUruShaH   – 1

 pAdO2sya viSvA BUtAni, tripAdasyAmRutaM divi, tripAdUrdhva udaitpuruShaH, pAdO2syEhA22BavAtpunaH, tatO viShvaj vyakrAmat, sASanAnaSanE aBi, tasmAdvirADajAyata, virAjO adhi pUruShaH, sa jAtO atyaricyata, paScAdBUmimathO puraH  – 2

yatpuru ShENa haviShA, dEvA yaj~jamatanvata, vasaMtO asyAsIdAjyaM, grIShma idhmaSSaraddhaviH, saptAsyAsasparidhayaH, triH sapta samidhaH kRutAH, dEvA yadyaj~jaM tanvAnAH, abadhnanpuruShaM paSuM, taM yaj~jaM bar hiShi praukShan, puruShaM jAtamagrataH  – 3

tEna dEvA ayajaMta, sAdhyA RuShayaSca yE, tasmAdyaj~jAtsarvahutaH, saMBRutaM pRuShadAjyaM, paSUg stAg ScakrE vAyavyAn, AraNyAngrAmyASca yE, tasmAdyaj~jAtsarvahutaH, RucaH sAmAni jij~jirE, CaMdAg M si jij~jirE tasmAt, yajustasmAdajAyata  – 4

Watch my Videos on YouTube channel

Hanuman

Brahmavarta

Aryanism

Saraswati river

tasmAdaSvA ajAyaMta, yE kE cOBayAdataH, gAvO ha jij~jirE tasmAt, tasmAjjAtA ajAvayaH, yatpuruShaM vyadadhuH, katidhA vyakalpayan, muKaM kimasya kau bAhU, kAvUrU pAdAvucyatE, brAhmaNO2sya muKamAsIt, bAhU rAjanyaH kRutaH  – 5

UrU tadasya yadvaiSyaH, padByAg M SUdrO ajAyata, caMdramA manasO jAtaH, cakShOH sUryO ajAyata, muKAdiMdraScAgniSca, prANAdvAyurajAyata, nAByA AsIdaMtarikShaM, SIrShNO dyauH samavartata, padByAM BUmirdiSaH SrOtrAt, tathA  lOkAg M akalpayan – 6

Also Read

vEdAhamEtaM puruShaM mahAMtaM, Aditya  varNaM tamasastupArE, sarvANi rUpANi vicitya dhIraH, nAmAni krutvA2Bivadan yadAstE, dhAtA purastAdyamudAjahAra, SakraH pravidvAnpradiSaScatasraH, tamEvaM vidvAnamRuta iha Bavati, nAnyaH paMthA ayanAya vidyatE, yaj~jEna yaj~jamayajaMta dEvAH, tAni dharmANi prathamAnyA san, tE ha nAkaM mahimAnaH sacaMtE, yatra pUrvE sAdhyAH saMti dEvAH  – 7

adByaH saMBUtaH pRuthivyai rasAcca, viSvakarmaNa: samavartatAdhi, tasya tvaShTA vidadha drUpamEti, tatpuruShasya viSvamAjAnamagrE, vEdAhamEtaM puruShaM mahAMtaM, AdityavarNaM tamasaH parastAt, tamEvaM vidvAnamRuta iha Bavati, nAnyaH paMthA vidyatE2yanAya, prajApatiScarati garBE aMtaH, ajAyamAnO bahudhA vijAyatE  – 8

tasya dhIrAH pArijAnaMtiyOnim, marIcInAM padamiccaMti vEdhasaH, yO dEvEBya Atapati, yO dEvAnAM purOhitaH, pUrvO yO dEvEByO jAtaH, namO rucAya brAhmayE, rucaM brahmaM janayaMtaH, dEvA agrE tadabruvan, yastvaivaM brAhmaNO vidyAt, tasya dEvA asan vaSE  – 9

hrISca tE lakShmISca patnyau, ahOrAtrE prArSvE, nakShatrANi rUpaM, aSvinau vyAttaM, iShTaM maniShANa, amuM maniShANa, sarvaM maniShANa.  – 10 OM SAMtiH SAMtiH SAMtiH

ALSO READ

Scroll to Top