पुरुष सूक्त

पुरुष सूक्त वास्तव में मानव जाति और ब्रह्मांड के निर्माण का वर्णन करता है। और यह जानना दिलचस्प है कि भगवान ब्रह्मा को इस यज्ञ में बलि के रूप में पेश किया गया था और वह यज्ञ वेदी में से फिर से प्रकट हुए। और पुरुष सूक्त में शूद्रों को विश्वपुरुष के पैरों के रूप में चित्रित करने को लेकर कुछ विवाद है। ए ठीक है कि हिंदू विचारधारा में मानव शरीर के अन्य अंगों की तुलना में पैरों को कम पवित्र माना जाता है। लेकिन ध्यान देने योग्य बात यह है कि मनुष्य का सारा शरीर पैरों से संचालित होता है और उसकी गतिशीलता उसके पैरों से ही निर्धारित होती है। हम यह सोचना उचित होता है की हिंदू विचारा धारा में शूद्र को समाज के मूलाधार रूप में यही महत्व दिया गया है।

ऒं सहस्र शीर षा पुरुषः, सहस्राक्षः सहस्रपात, स भूमिं विश्वतॊवृत्वा, अत्यति ष्ठद्दशांगुलं, पुरुष एवॆद गं सर्वं, यद्भूतं यच्च भव्यं, उतामृतत्वस्यॆशानः…

शांति मंत्र

ऒं तच्छम यॊरावृणीमहॆ

गातुं यज्ञाय गातुं यज्ञ पतयॆ

दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषॆभ्यः

ऊर्ध्वं जिगातु भॆषजं शं नॊ अस्तु द्विपदॆ शं चतुष्पदॆ

ऒं शांतिः शांतिः शांतिः

यूट्यूब में मेरा वीडियो देखें

सरस्वती नदीसरस्वती नदी

ब्रह्मावर्त

आर्याजाती वाद

पुरुष सूक्त

ऒं सहस्र शीर षा पुरुषः, सहस्राक्षः सहस्रपात, स भूमिं विश्वतॊवृत्वा, अत्यति ष्ठद्दशांगुलं, पुरुष एवॆद गं सर्वं, यद्भूतं यच्च भव्यं, उतामृतत्वस्यॆशानः, यदन्नॆनातिरॊहति, ऎतावानस्य महिमा, अतॊ ज्यायाग श्च पूरुषः – १

पादॊ२स्य विश्वा भूतानि, त्रिपादस्यामृतं दिवि, त्रिपादूर्ध्व उदैत्पुरुषः, पादॊ२स्यॆहा२२भवात्पुनः, ततॊ विष्वज व्यक्रामत, साशनानशनॆ अभि, तस्माद्विराडजायत, विराजॊ अधि पूरुषः, स जातॊ अत्यरिच्यत, पश्चाद्भूमिमथॊ पुरः – २
यत्पुरु षॆण हविषा, दॆवा यज्ञमतन्वत, वसंतॊ अस्यासीदाज्यं, ग्रीष्म इध्मश्शरद्धविः, सप्तास्यासस्परिधयः, त्रिः सप्त समिधः कृताः, दॆवा यद्यज्ञं तन्वानाः, अबध्नन्पुरुषं पशुं, तं यज्ञं बर हिषि प्रौक्षन, पुरुषं जातमग्रतः – ३

तॆन दॆवा अयजंत, साध्या ऋषयश्च यॆ, तस्माद्यज्ञात्सर्वहुतः, सं भृतं पृषदाज्यं, पशूग स्ताग श्चक्रॆ वायव्यान, आरण्यान्ग्राम्याश्च यॆ, तस्माद्यज्ञात्सर्वहुतः, ऋचः सामानि जिज्ञिरॆ, छंदाग ं सि जिज्ञिरॆ तस्मात, यजुस्तस्मादजायत – ४

तस्मादश्वा अजायंत, यॆ कॆ चॊभयादतः, गावॊ ह जिज्ञिरॆ तस्मात, तस्माज्जाता अजावयः, यत्पुरुषं व्यदधुः, कतिधा व्यकल्पयन, मुखं किमस्य कौ बाहू, कावूरू पादावुच्यतॆ, ब्राह्मणॊ२स्य मुखमासीत, बाहू राजन्यः कृतः – ५
ऊरू तदस्य यद्वैश्यः, पद्भ्याग ं शूद्रॊ अजायत, चंद्रमा मनसॊ जातः, चक्षॊः सूर्यॊ अजायत, मुखादिंद्रश्चाग्निश्च, प्राणाद्वायुरजायत, नाभ्या आसीदंतरिक्षं, शीर्ष्णॊ द्यौः समवर्तत, पद्भ्यां भूमिर्दिशः श्रॊत्रात, तथा लॊकाग ं अकल्पयन – ६

यह पेज भी पढ़लिजिए

वॆदाहमॆतं पुरुषं महांतं, आदित्य वर्णं तमसस्तुपारॆ, सर्वाणि रूपाणि विचित्य धीरः, नामानि क्रुत्वा२भिवदन यदास्तॆ, धाता पुरस्ताद्यमुदाजहार, शक्रः प्रविद्वान्प्रदिशश्चतस्रः, तमॆवं विद्वानमृत इह भवति, नान्यः पंथा अयनाय विद्यतॆ, यज्ञॆन यज्ञमयजंत दॆवाः, तानि धर्माणि प्रथमान्या सन, तॆ ह नाकं महिमानः सचंतॆ, यत्र पूर्वॆ साध्याः संति दॆवाः – ७

अद्भ्यः संभूतः पृथिव्यै रसाच्च, विश्वकर्मण: समवर्तताधि, तस्य त्वष्टा विदध द्रूपमॆति, तत्पुरुषस्य विश्वमाजानमग्रॆ, वॆदाहमॆतं पुरुषं महांतं, आदित्यवर्णं तमसः परस्तात, तमॆवं विद्वानमृत इह भवति, नान्यः पंथा विद्यतॆ२यनाय, प्रजापतिश्चरति गर्भॆ अंतः, अजायमानॊ बहुधा विजायतॆ – ८

Viswarupa Krishna,पुरुष सूक्त
Viswarupa of Lord Krishna

तस्य धीराः पारिजानंतियॊनिम, मरीचीनां पदमिच्चंति वॆधसः, यॊ दॆवॆभ्य आतपति, यॊ दॆवानां पुरॊहितः, पूर्वॊ यॊ दॆवॆभ्यॊ जातः, नमॊ रुचाय ब्राह्मयॆ, रुचं ब्रह्मं जनयंतः, दॆवा अग्रॆ तदब्रुवन, यस्त्वैवं ब्राह्मणॊ विद्यात, तस्य दॆवा असन वशॆ – ९

ह्रीश्च तॆ लक्ष्मीश्च पत्न्यौ, अहॊरात्रॆ प्रार्श्वॆ, नक्षत्राणि रूपं, अश्विनौ व्यात्तं, इष्टं मनिषाण, अमुं मनिषाण, सर्वं मनिषाण. – १०

ऒं शांतिः शांतिः शांतिः

यह पेज भी पढ़लिजिए

जवाहरलाल नेहरू 1889-1940

महात्मा गांधी 1869-1915

डॉ। सर्वॆपल्लि राधाकृष्णन

मोक्षगुंडम विश्वेश्वरय्या

Scroll to Top