श्री सूक्त

श्री सूक्त को ऋग्वेद में अपना स्थान मिलता है। यह श्री महा लक्ष्मी देवी की स्तुति में रचा गया है।

श्री सूक्त

ऒं हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम चंद्रां हिरण्मयीं लक्ष्मीं जातवॆदॊ म आवह
तां म आवह जातवॆदॊ लक्ष्मीमनपगामिनीम ।
यस्यां हिरण्यं विंदॆयं गामश्वं पुरुषानहम ॥
अश्वपूर्वां रथमध्यां हस्तिनाद-प्रबॊधिनीम ।
श्रियं दॆवीमुपह्वयॆ श्रीर्मा दॆवीर्जुषताम ॥
कां सॊस्मितां हिरण्यप्राकारामार्द्रां ज्वलंतीं तृप्तां तर्पयंतीम ।
पद्मॆ स्थितां पद्मवर्णां तामिहॊपह्वयॆ श्रियम ॥
चंद्रां प्रभासां यशसा ज्वलंतीं श्रियं लॊकॆ दॆवजुष्टामुदाराम ।
तां पद्मिनीमीं शरणमहं प्रपद्यॆ‌ ~लक्ष्मीर्मॆ नश्यतां त्वां वृणॆ ॥
आदित्यवर्णॆ तपसॊ‌ ~ धिजातॊ वनस्पतिस्तव वृक्षॊ‌ ~ थ बिल्वः ।
तस्य फलानि तपसानुदंतु मायांतरायाश्च बाह्या अलक्ष्मीः ॥
उपैतु मां दॆवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतॊ‌ उ स्मि राष्ट्रॆ‌ उ स्मिन कीर्तिमृद्धिं ददादु मॆ ॥

क्षुत्पिपासामलां ज्यॆष्ठामलक्षीं नाशयाम्यहम ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मॆ गृहात ॥
गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम ।
ईश्वरीग्‍म सर्वभूतानां तामिहॊपह्वयॆ श्रियम ॥
मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्यस्य मयि श्रीः श्रयतां यशः ॥
कर्दमॆन प्रजाभूता मयि संभव कर्दम ।
श्रियं वासय मॆ कुलॆ मातरं पद्ममालिनीम ॥
आपः सृजंतु स्निग्दानि चिक्लीत वस मॆ गृहॆ ।
नि च दॆवीं मातरं श्रियं वासय मॆ कुलॆ ॥
आर्द्रां पुष्करिणीं पुष्टिं पिंगळां पद्ममालिनीम ।
चंद्रां हिरण्मयीं-लक्ष्मीं जात वॆदॊ म आवह ॥
आर्द्रां यः करिणीं यष्टिं सुवर्णाम हॆममालिनीम ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवदॊ म आवह ॥
तां म आवह जातवॆदॊ लक्षीमनपगामिनीम ।
यस्यां हिरण्यं प्रभूतं गावॊ दास्यॊ‌ ~श्वान, विंदॆयं पुरुषानहम ॥

यूट्यूब में मेरा वीडियो देखें

सरस्वती नदीसरस्वती नदी

ब्रह्मावर्त

आर्याजाती वाद

यश्शुचिः प्रयतॊ भूत्वा जुहुया-दाज्य-मन्वहम ।
श्रियः पंचदशर्चं च श्री कामस्सततं जपॆत ॥
आनंदः कर्दमश्चैव चिक्लीत इति विश्रुताः ।
ऋषयस्तॆ त्रयः प्रॊक्ता स्वयं श्रीरॆव दॆवता ॥
पद्माननॆ पद्म ऊरू पद्माक्षी पद्मसंभवॆ ।
त्वं मां भजस्व पद्मा ॒ क्षी यॆ ॒ न सौख्यं-लभाम्यहम ॥
अश्वदायी च गॊदायी धनदायी महाधनॆ ।
धनं मॆ जुषतां दॆवी सर्वकामांश्च दॆहिमॆ ॥
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवॆ रथम ।
प्रजानां भवसि माता आयुष्मंतं करॊतु माम ॥

धन-मग्नि-र्धनं-वायु-र्धनं सूर्यॊ धनं-वसुः ।
धनमिंद्रॊ बृहस्पति-र्वरुणं धनमश्नुतॆ ॥
चंद्राभां-लक्ष्मीमीशानां सूर्याभां श्रियमीश्वरीम ।
चंद्र सूर्याग्नि वर्णाभां श्री महालक्ष्मी-मुपास्महॆ ॥
वैनतॆय सॊमं पिब सॊमं पिबतु वृत्रहा ।
सॊमं धनस्य सॊमिनॊ मह्यं ददातु सॊमिनः ॥
न क्रॊधॊ न च मात्सर्यं न लॊभॊ नाशुभा मतिः ।
भवंति कृत पुण्यानां भक्तानां श्री सूक्तं जपॆत्सदा ॥
वर्षंतु तॆ विभावरि दिवॊ अभ्रस्य विद्युतः ।
रॊहंतु सर्वबीजान्यव ब्रह्म द्विषॊ जहि ॥

पद्मप्रियॆ पद्मिनि पद्महस्तॆ पद्मालयॆ पद्म-दळायताक्षि ।
विश्वप्रियॆ विष्णु मनॊनुकूलॆ त्वत्पादपद्मं मयि सन्निधत्स्व ॥
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गंभीरा वर्तनाभिः स्तनभरनमिता शुभ्र वस्तॊत्तरीया ॥
लक्ष्मी-र्दिव्यै-र्गजॆंद्रै-र्मणिगण खचितै-स्स्नापिता हॆमकुंभैः ।
नित्यं सा पद्महस्ता मम वसतु गृहॆ सर्व मांगळ्ययुक्ता ॥

यह पेज भी पढ़लिजिए

lakshmi born out of Pala samudra, Sri Sukta, श्री सूक्त
lakshmi born out of Pala samudra

लक्ष्मीं क्षीर समुद्र राजतनयां श्रीरंग धामॆश्वरीम ।
दासीभूत समस्त दॆव वनितां-लॊकैक दीपांकुराम ।
श्रीमन्मंद कटाक्ष लब्ध विभव ब्रह्मॆंद्र गंगाधराम ।
त्वां त्रैलॊक्य कुटुंबिनीं सरसिजां-वंदॆ मुकुंदप्रियाम ॥
सिद्धलक्ष्मी-र्मॊक्षलक्ष्मी-र्जयलक्ष्मी-स्सरस्वती ।
श्रीलक्ष्मी-र्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥
वरांकुशौ पाशमभीति मुद्राम ।
करैर्वहंतीं कमलासनस्थाम ।
बालर्ककॊटि प्रतिभां त्रिनॆत्राम ।
भजॆऽहमाद्यां जगदीश्वरीं ताम ॥
सर्वमंगळ मांगळ्यॆ शिवॆ सर्वार्थ साधिकॆ ।
शरण्यॆ त्य्रंबकॆ दॆवी नारायणि नमॊस्तुतॆ नारायणि नमॊस्तुतॆ नारायणि नमॊस्तुतॆ ॥
सरसिज नयनॆ सरॊज हस्तॆ धवळतरांशुक गंधमाल्य शॊभॆ
भगवति हरिवल्लभॆ मनॊज्ञॆ त्रिभुवनभूतिकरि प्रसीदमह्यम ॥
ऒं विष्णु पत्नीं क्षमां दॆवीं माधवीं माधव प्रियां
विश्नॊः प्रिय सखीं दॆवीं नमाम्यच्युत वल्लभां ॥
ऒं महालक्ष्मी च विद्महॆ विष्णुपत्नी च धीमहि । तन्नॊ लक्ष्मीः प्रचॊदया~ त ॥
श्री वर्चस्य मायुष्यमारॊग्य माविधात पवमानं महीयतॆ ।
धनं धान्यं पशुं बहुपुत्र लाभं शत संवत्सरं दीर्घमायुः ॥
ऋणरॊगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशॊक मनस्तापा नश्यंतु म्म सर्वदा ॥
श्रियॆ जात श्रिय आनिर्याय श्रियं वयॊ जरितृभ्यॊ दधातु ।
श्रियं वसाना अमृतत्वमायन भजंति सद्यः सविता विदध्यून ॥
श्रिय एवैनं तच्च्रियामादधाति ।
संतत मृचावषट कृत्यं संधत्तं संधीयतॆ प्रजया पशुभिः ।
य ऎवं वॆद ॥
ऒं महादॆव्यै च विद्महॆ विष्णुपत्नी च धीमहि । तन्नॊ लक्ष्मीः प्रचॊदया ~त ॥
ऒं शांतिः शांतिः शांतिः ॥

यह पेज भी पढ़लिजिए

Scroll to Top