श्रीरुद्रं नामाकं

यह श्री रुद्रम नमकम स्तोत्र भगवान शिव की स्तुति करता है। इस सूक्त का प्रत्येक श्लोक नमः शब्द से समाप्त होता है इसीलिए इसे नमकम् कहा जाता है।

श्रीरुद्रं नामाकं

नमस्ते रुद्रमन्यव उतोत इषवेनमः । नमस्ते अस्तु धन्वने बाहुभ्या-मुत तेनमः ॥

॥ ओं नमो भगवते रुद्राय ॥

अनुवाकम 1         

नमस्ते रुद्रमन्यव उतोत इषवेनमः ।

नमस्ते अस्तु धन्वने बाहुभ्या-मुत तेनमः ॥  

यात इषुः शिवतमा शिवं बभूव तेधनुः ।

शिवा शरव्या या तव तया नोरुद्र मृडय ॥  

या तेरुद्र शिवा तनू-रघोराऽपापकाशिनी ।

तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥  

यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे।

शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥ १-४

शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।

यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥ १-५

अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।

अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥

असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।

ये चेमारुद्रा अभितो दिक्षु।

श्रिताः सहस्रशोऽवैषाहेड ईमहे॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः ।

उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।

उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥

नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे।

अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥

प्रमुंच धन्वनस्त्व-मुभयो-रार्त्नियो-र्ज्याम्।

याश्च ते हस्त इषवः परा ता भगवो वप ॥

अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे।

निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवा उत ।

अनेशन्नस्येषव आभुरस्य निषंगथिः ॥

या ते हेति-र्मीढुष्टम हस्ते बभूव ते धनुः ।

तयाऽस्मान्विश्वतस्त्व-मयक्ष्मया परिब्भुज ॥

नमस्ते अस्त्वायुधायानातताय धृष्णवे।

उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥

परि ते धन्वनो हेति-रस्मान्व्रुणक्तु विश्वतः ।

अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥

यूट्यूब में मेरा वीडियो देखें

सरस्वती नदीसरस्वती नदी

ब्रह्मावर्त

आर्याजाती वाद

नमस्तेअस्तुभगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्नि-कालाय कालाग्निरुद्राय नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः

अनुवाका 2

नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो

नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो

नमो सस्पिञ्चराय त्विषीमतेपथीनां पतयेनमो

नमो बभ्लुशाय विव्याधिनेऽन्नानां पतयेनमो

नमो हरिकेशायोपवीतिनेपुष्टानां पतयेनमो

नमो भवस्य हेत्यैजगतां पतयेनमो

नमो रुद्रायातताविनेक्षेत्राणां पतयेनमो

नमो सूताया हन्त्याय वनानां पतयेनमो

नमो रोहिताय स्थपतयेवृक्षाणां पतयेनमो

नमो मन्त्रिणेवाणिजाय कक्षाणां पतयेनमो

नमो भुवंतयेवारिवस्कृतायौषधीनां पतयेनमो

नमो उच्चैर्घोषायाक्रन्दयतेपत्तीनां पतयेनमो

नमो कृत्स्नवीताय धावतेसत्वनां पतयेनमः

नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो

नमः ककुभाय निषङ्गिणेस्तेनानां पतये नमो

नमो निषङ्गिण इषुधिमतेतस्कराणां पतये नमो

नमो वञ्चतेपरिवञ्चतेस्तायूनां पतये नमो

नमो निचेरवेपरिचरायारण्यानां पतये नमो

नमः सृकाविभ्योजिघासद्भ्योमुष्णतां पतये नमो

नमो ऽसिमद्भ्योनक्तं चरद्भ्यः प्रकृन्तानां पतये नमो

नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो

नमः इषुमद्भ्योधन्वाविभ्यश्च वो नमो

नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो

नम आयच्छद्भ्योविसृजद्भ्यश्च वो नमो

नमो ऽस्यद्भ्योविद्ध्यद्भ्यश्च वो नमो

नम आसीनेभ्यः शयानेभ्यश्च वो नमो

नमः स्वपद्भ्योजाग्रद्भ्यश्च वो नमो

नम स्तिष्ठद्भ्योधावद्भ्यश्च वो नमो

नमः सभाभ्यः सभापतिभ्यश्च वो नमो

नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः

अनुवाका 4

नम आव्यधिनीभ्योविविध्यन्तीभ्यश्च वो नमो

नम उगणाभ्यस्तृहतीभ्यश्च वो नमो

नमो गृत्सेभ्योग्रुत्सपतिभ्यश्च वो नमो             

नमो व्रातेभ्योव्रातपतिभ्यश्च वो नमो

नमो गणेभ्योगणपतिभ्यश्च वो नमो

नमो विरूपेभ्योविश्वरूपेभ्यश्च वो नमो

नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो

नमो रथिभ्योऽरथेभ्यश्च वो नमो

नमः सेनाभ्यः सेननिभ्यश्च वोनमो  

नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो

नमस्तक्षभ्योरथकारेभ्यश्च वो नमो

नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो

नमः पुञ्जिष्टेभ्यो निषादे भ्यश्च वो नमो

नम इषुकृद्भ्योधन्वकृद्भ्यश्च वो नमो

नमो म्रुगयुभ्यः श्वनिभ्यश्च वो नमो

नमः श्वभ्यः श्वपतिभ्यश्च वो नमः

अनुवाका  5

नमो भवाय च रुद्राय च

नमः शर्वाय च पशुपतये च

नमो नीलग्रीवाय च शितिकण्ठाय च

नमः कपर्दिने च व्युप्तकेशाय च

नमः सहस्राक्षाय च शतधन्वने च

नमो गिरिशाय च शिपिविष्टाय च  

नमो मीढुष्टमाय चेषुमते च            

नमो ह्रस्वाय च वामनाय च            

नमो बृहते च वर्षीयसे च 

नमो वृद्धाय च संवृद्ध्वने च

नमो अग्रियाय च प्रथमाय च

नम आशवे चाजिराय च

नम्ः शीघ्रियाय च शीभ्याय च

नम् ऊर्म्याय चावस्वन्याय च

नमः स्रोतस्याय च द्वीप्याय च

अनुवाका  6

नमोज्येष्ठाय च कनिष्ठाय च

नमः पूर्वजाय चापरजाय च

नमोमध्यमाय चापगल्भाय च

नमो जघन्याय च बुध्नियाय च        

नमः सोभ्याय च प्रतिसर्याय च

नमो याम्याय च क्षेम्याय च

नम उर्वर्याय च खल्याय च

नमः श्लोक्याय चावसान्याय च        

नमो वन्याय च कक्ष्याय च               

नमः श्रवाय च प्रतिश्रवाय च

नम आशुषेणाय चाशुरथाय च

नमः शूराय चावभिन्दते च

नमो वर्मिणे च वरूथिने च

नमो बिल्मिने च कवचिने च

नमः श्रुताय च श्रुतसेनाय च

अनुवाका  7

नमोदुन्दुभ्याय चाहनन्याय च

नमोधृष्णवेच प्रमृशाय च

नमोदूताय च प्रहिताय च

नमो निषङ्गिणे चेषुधि मते च         

नम स्तीक्ष्णेषवे चायुधिने च              

नमः स्वायुधाय च सुधन्वनेच

नमः स्रुत्याय च पथ्याय च

नमः काट्याय च नीप्याय च             

नमः सूद्याय च सरस्याय च

नमो नाद्याय च वैशन्ताय च

नमः कूप्याय चावट्याय च

नमो वर्ष्याय चावर्ष्याय च

नमोमेघ्याय च विद्युत्याय च

नम ईघ्रियाय चातप्याय च

नमो वात्याय च रेष्मियाय च            

नमो वास्तव्याय च वास्तुपाय च

यह पेज भी पढ़लिजिए

अनुवाका 8            

नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च

नमः शङ्गाय च पशुपतयेच नम उग्राय च भीमाय च  

नमोअग्रेवधाय च दूरेवधाय च          

नमोहन्त्रेच हनीयसेच नमोवृक्षेभ्योह

नमस्ताराय नमः शंभवेच मयोभवेच

नमः शंकराय च मयस्कराय च

नमः शिवाय च शिवतराय च            

नमस्तीर्थ्याय च कूल्याय च

नमः पार्याय चावार्याय च

नमः प्रतरणाय चोत्तरणाय च             

नम आतार्याय चालाद्याय च

नमः शष्प्याय च फेन्याय च

नमः सिकत्याय च प्रवाह्याय च

अनुवाका 9

नम इरिण्याय च प्रपथ्याय च

नमः किशिलाय च क्षयणाय च

नमः कपर्दिनेच पुलस्तयेच

नमोगोष्ठ्याय च गृह्याय च

नमस्तल्प्याय च गेह्याय च

नमः काट्याय च गह्वरेष्ठाय च

नमोहृदय्याय च निवेष्प्याय च

नमः पासव्याय च रजस्याय च         

नमः शुष्क्याय च हरित्याय च

नमो लोप्याय चोलप्याय च

नम ऊर्व्याय च सूर्म्याय च

नमः पर्ण्याय च पर्णशद्याय च

नमोऽपगुरमाणाय चाभिघ्नतेच

नम आख्खिदतेच प्रख्खि दते च

यह पेज भी पढ़लिजिए

जवाहरलाल नेहरू 1889-1940

महात्मा गांधी 1869-1915

डॉ। सर्वॆपल्लि राधाकृष्णन

मोक्षगुंडम विश्वेश्वरय्या

नमो विक्षीण केभ्यो नमो विचिन्वत्केभ्यो

नम आनिर्हतेभ्यो नम आमीवत्केभ्यः

अनुवाका 10

द्रापेअन्धसस्पतेदरिद्रन्नीललोहित

एषां पुरुषाणामेषां पशूनां मा भेर्मारोमोएषां

किंचनाममत्

या तेरुद्र शिवा तनूः शिवा विश्वाह भेषजी

 शिवा रुद्रस्य भेषजी तया नोमृड जीवसे

इमारुद्राय तवसेकपर्दिनेक्षयद्वीराय प्रभरामहेमतिम्

यथा नः शमसद्द्विपदेचतुष्पदेविश्वं पुष्टं ग्रामे

आस्मिन्ननातुरम्

मृडा नोरुद्रोतनोमयस्कृधि क्षयद्वीराय नमसा विधेम ते

यच्छं च योश्च मनुरायजेपिता तदश्याम तव रुद्र प्रणीतौ

मा नोमहान्तमुत मा नोअर्भकं मा न उक्षन्त-मुत मा न उक्षितम्

मा नोवधीः पितरं मोत मातरं प्रिया मा नस्तनुवोरुद्र रीरिषः

मानस्तोके तनयेमा न आयुषि मा नोगोषु मा नोअश्वेषुरीरिषः

वीरान्मा नोरुद्र भामितोऽवधी-र्हविष्मन्तो नमसा विधेम ते

आरात्तेगोघ्न उत्त पूरुषघ्नेक्षयद्वीराय सुम्नमस्मेतेअस्तु

रक्षा च नोअधि च देव ब्रूह्यथा च नः शर्म यच्छ द्विबर्हाः

स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम-मुपहत्नुमुग्रम्

म्रुडा जरित्रेरुद्र स्तवानोअन्यन्ते

अस्मन्निवपन्तुसेनाः

परिणोरुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः

 अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय

तनयाय म्रुडय

मीढुष्टम शिवतम शिवोनः सुमना भव

परमेव्रुक्ष आयुधं निधाय कृत्तिं वसान

आचर पिनाकं विभ्रदागहि

विकिरिद विलोहित नमस्तेअस्तुभगवः

यास्तेसहस्रहेतयोऽन्यमस्मन्निवपन्तुताः

सहस्राणि सहस्रधा बाहुवोस्तव हेतयः

 तासामीशानोभगवः पराचीना मुखा कृधि

अनुवाका 11

सहस्राणि सहस्रशोयेरुद्रा अधि भूम्याम्

तेषासहस्रयोजनेऽवधन्वानि तन्मसि

अस्मिन् महत्यर्णवेऽन्तरिक्षेभवा अधि

नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः

नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः

येवृक्षेषुसस्पिंजरा नीलग्रीवा विलोहिताः

येभूतानामधिपतयोविशिखासः कपर्दिनः

येअन्नेषु विविध्यन्ति पात्रेषुपिबतोजनान्

येपथां पथिरक्षय ऐलबृदा यव्युधः

येतीर्थानि प्रचरन्ति सृकावन्तोनिषङ्गिणः

य एतावन्तश्च भूयासश्च दिशोरुद्रा वितस्थिरे

तेषासहस्र-योजने। अवधन्वानि तन्मसि

नमोरुद्रेभ्योयेपृथिव्यां ये। अन्तरिक्षे

येदिवि येषामन्नं वातोवर्षमिषव-स्तेभ्योदश

प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो

नमस्तेनोमृडयन्तुतेयं द्विष्मोयश्च नोद्वेष्टि

तं वोजम्भेदधामि

त्र्यंबकं यजामहेसुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्यो-र्मुक्षीय मामृतात्

योरुद्रोअग्नौयोअप्सुय ओषधीषु

योरुद्रोविश्वा भुवनाऽऽविवेश

तस्मैरुद्राय नमोअस्तु

तमुष्टुहि यः स्विषुः सुधन्वा योविश्वस्य क्षयति भेषजस्य

यक्ष्वामहेसौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य

अयं मेहस्तोभगवानयं मेभगवत्तरः

अयं मेविश्व-भेषजोऽय शिवाभिमर्शनः

येतेसहस्रमयुतं पाशा मृत्योमर्त्याय हन्तवे।

तान् यज्ञस्य मायया सर्वानव यजामहे।

मृत्यवेस्वाहा मृत्यवेस्वाहा

ओंनमोभगवतेरुद्राय विष्णवेमृत्युर्मे पाहि ।

प्राणानां ग्रन्थिरसि रुद्रोमा विशान्तकः ।

तेनान्नेनाप्यायस्व

नमोरुद्राय विष्णवेमृत्युर्मे पाहि

Scroll to Top