श्रीरुद्रं चमकं

यह श्री रुद्रम चमकम भगवान शिव की स्तुति में एक भजन है। इस सूक्त का प्रत्येक श्लोक च अक्षर से समाप्त होता है। इसलिए इसे चमकम् कहा जाता है।

श्रीरुद्रं चमकं

अनुँवाका 1

ॐ अग्नाविष्णूसजोषसेमा वर्धन्तुवां गिरः ।

द्युम्नैर्वाजेभिरागतम् ॥

वाजश्च मेप्रसवश्च मे

प्रयतिश्च मेप्रसितिश्च मेधीतिश्च मेक्रतुश्च मे

स्वरश्च मेश्लोकश्च मेश्रावश्च मेश्रुतिश्च मे

ज्योतिश्च मेसुवश्च मेप्राणश्च मेऽपानश्च मे

व्यानश्च मेऽसुश्च मेचित्तं च म आधीतं च मे

वाक्च मेमनश्च मेचक्षुश्च मेश्रोत्रं च मेदक्षश्च मे

बलं च म ओजश्च मेसहश्च म आयुश्च मे

जरा च म आत्मा च मेतनूश्च मेशर्म च मेवर्म च मे

ऽङ्गानि च मेऽस्थानि च मेपरूषि च मे

शरीराणि च मे

यूट्यूब में मेरा वीडियो देखें

सरस्वती नदीसरस्वती नदी

ब्रह्मावर्त

आर्याजाती वाद

अनुवाका  2

ज्यैष्ठ्यं च म आधिपथ्यं च मेमन्युश्च मे

भामश्च मेऽमश्च मेऽम्भश्च मेजेमा च मेमहिमा च मे

वरिमा च मेप्रथिमा च मेवर्ष्मा च मेद्राघुया च मे

वृद्धं च मेवृद्धिश्च मेसत्यं च मेश्रद्धा च मे

जगच्च मेधनं च मेवशश्च मेत्विषिश्च मेक्रीडा च मे

मोदश्च मेजातं च मेजनिष्यमाणं च मेसूक्तं च मे

सुकृतं च मेवित्तं च मेवेद्यं च मेभूतं च मे

भविष्यच्च मेसुगं च मेसुपथं च म ऋद्धं च म ऋद्धिश्च मे

कॢप्तं च मेकॢप्तिश्च मेमतिश्च मेसुमतिश्च मे

अनुवाका  3

शं च मेमयश्च मेप्रियं च मेऽनुकामश्च मे

कामश्च मेसौमनसश्च मेभद्रं च मेश्रेयश्च मे

वस्यश्च मेयशश्च मेभगश्च मेद्रविणं च मे

यन्ता च मेधर्ता च मेक्षेमश्च मेधृतिश्च मे

विश्वं च मेमहश्च मेसंविच्च मेज्ञात्रं च मे

सूश्च मेप्रसूश्च मेसीरं च मेलयश्च म ऋतं च मे

ऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मेजीवातुश्च मे

दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मेसुगं च मे

शयनं च मेसूषा च मेसुदिनं च मे

अनुवाका  4

ऊर्क्च मेसूनृता च मेपयश्च मेरसश्च मे

घृतं च मेमधुच मेसग्धिश्च मेसपीतिश्च मे

कृषिश्च मेवृष्टिश्च मेजैत्रं च म औद्भिद्यं च मे

रयिश्च मेरायश्च मेपुष्टं च मेपुष्टिश्च मे

विभुच मेप्रभुच मेबहु च मेभूयश्च मे

पूर्णं च मेपूर्णतरं च मेऽक्षितिश्च मेकूयवाश्च मे

ऽन्नं च मेऽक्षुच्च मेव्रीहियश्च मेयवाश्च मेमाषाश्च मे

तिलाश्च मेमुद्गाश्च मेखल्वाश्च मेगोधूमाश्च मे

मसुराश्च मेप्रियंगवश्च मेऽणवश्च मे

श्यामाकाश्च मेनीवाराश्च मे

यह पेज भी पढ़लिजिए

अनुवाका  5

अश्मा च मेमृत्तिका च मेगिरयश्च मेपर्वताश्च मे

सिकताश्च मेवनस्पतयश्च मेहिरण्यं च मे

ऽयश्च मेसीसं च मेत्रपुश्च मेश्यामं च मे

लोहं च मेऽग्निश्च म आपश्च मेवीरुधश्च म

ओषधयश्च मेकृष्टपच्यं च मेऽकृष्टपच्यं च मे

ग्राम्याश्च मेपशव आरण्याश्च यज्ञेन कल्पन्तां

वित्तं च मेवित्तिश्च मेभूतं च मेभूतिश्च मे

वसुच मेवसतिश्च मेकर्म च मेशक्तिश्च मे

ऽर्थश्च म एमश्च म इतिश्च मेगतिश्च मे

अनुवाका 6

अग्निश्च म इन्द्रश्च मेसोमश्च म इन्द्रश्च मे

सविता च म इन्द्रश्च मेसरस्वती च म इन्द्रश्च मे

पूषा च म इन्द्रश्च मेबृहस्पतिश्च म इन्द्रश्च मे

मित्रश्च म इन्द्रश्च मेवरुणश्च म इन्द्रश्च मे

त्वष्टा च म इन्द्रश्च मेधाता च म इन्द्रश्च मे

विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे

मरुतश्च म इन्द्रश्च मेविश्वेच मेदेवा इन्द्रश्च मे

पृथिवी च म इन्द्रश्च मेऽन्तरीक्षं च म इन्द्रश्च मे

द्यौश्च म इन्द्रश्च मेदिशश्च म इन्द्रश्च मे

मूर्धा च म इन्द्रश्च मेप्रजापतिश्च म इन्द्रश्च मे

यह पेज भी पढ़लिजिए

अनुवाका 7

अशुश्च मेरश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म

उपाशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायश्च मे

मैत्रावरुणश्च म आश्विनश्च मेप्रतिपस्थानश्च मे

शुक्रश्च मेमन्थी च म आग्रयणश्च मेवैश्वदेवश्च मे

ध्रुवश्च मेवैश्वानरश्च म ऋतुग्राहाश्च मे

ऽतिग्राह्याश्च म ऐन्द्राग्नश्च मेवैश्वदेवाश्च मे

मरुत्वतीयाश्च मेमाहेन्द्रश्च म आदित्यश्च मे

सावित्रश्च मेसारस्वतश्च मेपौष्णश्च मे

पात्नीवतश्च मेहारियोजनश्च मे

अनुवाका 8

इध्मश्च मेबर्हिश्च मेवेदिश्च मेधिष्णियाश्च मे

स्रुचश्च मेचमसाश्च मेग्रावाणश्च मेस्वरवश्च म

उपरवाश्च मे। अधिषवणेच मेद्रोणकलशश्च मे

वायव्यानि च मेपूतभृच्च मेआधवनीयश्च म

आग्नीध्रं च मेहविर्धानं च मेगृहाश्च मेसदश्च मे

पुरोडाशाश्च मेपचताश्च मेऽवभृथश्च मे

स्वगाकारश्च मे

अनुवाका  9

अग्निश्च मेधर्मश्च मेऽर्कश्च मेसूर्यश्च मे

प्राणश्च मेऽश्वमेधश्च मेपृथिवी च मेऽ दितिश्च मे

दितिश्च मेद्यौश्च मे शक्क्वरीरङ्गुलयो दिशश्च मे

यज्ञेन कल्पन्तामृक्च मेसाम च मेस्तोमश्च मे

यजुश्च मेदीक्षा च मेतपश्च म ऋतुश्च मेव्रतं च मे

ऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरेच मेयज्ञेन कल्पेताम्

अनुवाका 10

गर्भाश्च मेवत्साश्च मेत्रविश्च मेत्रवी च मे

दित्यवाट् च मेदित्यौही च मेपञ्चाविश्च मे

पञ्चावी च मेत्रिवत्सश्च मेत्रिवत्सा च मे

तुर्यवाट् च मेतुर्यौही च मेपष्ठवाट् च मेपष्ठौही च म

उक्षा च मेवशा च म ऋषभश्च मेवेहश्च मे

ऽनड्वाञ्च मेधेनुश्च म आयुर्यज्ञेन कल्पतां

प्राणोयज्ञेन कल्पतामपानोयज्ञेन कल्पतां

व्यानोयज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता

श्रोत्रं यज्ञेन कल्पतां मनोयज्ञेन कल्पतां

वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां

यज्ञोयज्ञेन कल्पताम्

यह पेज भी पढ़लिजिए

अनुवाका 11

एका च मेतिस्रश्च मेपञ्च च मेसप्त च मे

नव च म एकदश च मेत्रयोदश च मेपंचदश च मे

सप्तदश च मेनवदश च म एक विशतिश्च मे

त्रयोविशतिश्च मेपंचविशतिश्च मे

सप्तविशतिश्च मेनवविशतिश्च म

एकत्रिशच्च मेत्रयस्त्रिशच्च मे

चतस्रश्च मेऽष्टौच मेद्वादश च मेषोडश च मे

विशतिश्च मेचतुर्विशतिश्च मेऽष्टाविशतिश्च मे

द्वात्रिशच्च मेषट्त्रिशच्च मेचत्वरिशच्च मे

चतुश्चत्वारिशच्च मेऽष्टाचत्वारिशच्च मे

वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च

व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च

भुवनश्चाधिपतिश्च

इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि

शसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा

मा हिसीर्मधुमनिष्येमधुजनिष्येमधुवक्ष्यामि

मधुवदिष्यामि मधुमतीं देवेभ्योवाचमुद्यास

शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु

शोभायैपितरोऽनुमदन्तु॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डेसप्तमः प्रपाठकः ॥

Scroll to Top